El Bhagavad-gītā Tal y como es << 18 - Conclusión – La perfección de la renunciación >><< VERSO 68 >>
य इदं परमं गुह्यं मद्भक्तेष्व अभिधास्यति भक्तिं मयि परां कृत्वा माम एवैष्यत्य असंशयः
ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ
PALABRA POR PALABRA
yaḥ ; idam ; paramam ; guhyam ; mat ; bhakteṣu ; abhidhāsyati ; bhaktim ; mayi ; parām ; kṛtvā ; mām ; eva ; eṣyati ; asaṁśayaḥ ;
TRADUCCION
 | Para aquel que explica este secreto supremo a los devotos, el servicio devocional está garantizado y al final regresará a Mí.
|
| |