El Bhagavad-gītā Tal y como es << 17 - Las divisiones de la fe>><< VERSO 11 >>
अफलाकाङ्क्षिभिर यज्ञॊ विधिदृष्टॊ य इज्यते यष्टव्यम एवेति मनः समाधाय स सात्त्विकः
aphalākāṅkṣibhir yajño vidhi-diṣṭo ya ijyate yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ
PALABRA POR PALABRA
aphala-ākāṅkṣibhiḥ ; yajñaḥ ; vidhi-diṣṭaḥ ; yaḥ ; ijyate ; yaṣṭavyam ; eva ; iti ; manaḥ ; samādhāya ; saḥ ; sāttvikaḥ ;
TRADUCCION
 | De los sacrificios, aquel sacrificio que se ejecuta de acuerdo al deber y a las reglas de las escrituras, sin esperar recompensa, está en la naturaleza de la bondad.
|
| |