Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
15 - El yoga de la Persona Suprema
>>
Indice
Transliteración
Devanagari
15.1
śrī-bhagavān uvāca
.
ūrdhva-mūlam adhaḥ-śākham
.
aśvatthaṁ prāhur avyayam
.
chandāṁsi yasya parṇāni
.
yas taṁ veda sa veda-vit
15.2
adhaś cordhvaṁ prasṛtās tasya śākhā
.
guṇa-pravṛddhā viṣaya-pravālāḥ
.
adhaś ca mūlāny anusantatāni
.
karmānubandhīni manuṣya-loke
15.3-4
na rūpam asyeha tathopalabhyate
.
nānto na cādir na ca sampratiṣṭhā
.
aśvattham enaṁ su-virūḍha-mūlam
.
asaṅga-śastreṇa dṛḍhena chittvā
.
tataḥ padaṁ tat parimārgitavyaṁ
.
yasmin gatā na nivartanti bhūyaḥ
.
tam eva cādyaṁ puruṣaṁ prapadye
.
yataḥ pravṛttiḥ prasṛtā purāṇī
15.5
nirmāna-mohā jita-saṅga-doṣā
.
adhyātma-nityā vinivṛtta-kāmāḥ
.
dvandvair vimuktāḥ sukha-duḥkha-saṁjñair
.
gacchanty amūḍhāḥ padam avyayaṁ tat
15.6
na tad bhāsayate sūryo
.
na śaśāṅko na pāvakaḥ
.
yad gatvā na nivartante
.
tad dhāma paramaṁ mama
15.7
mamaivāṁśo jīva-loke
.
jīva-bhūtaḥ sanātanaḥ
.
manaḥ-ṣaṣṭhānīndriyāṇi
.
prakṛti-sthāni karṣati
15.8
śarīraṁ yad avāpnoti
.
yac cāpy utkrāmatīśvaraḥ
.
gṛhītvaitāni saṁyāti
.
vāyur gandhān ivāśayāt
15.9
śrotraṁ cakṣuḥ sparśanaṁ ca
.
rasanaṁ ghrāṇam eva ca
.
adhiṣṭhāya manaś cāyaṁ
.
viṣayān upasevate
15.10
utkrāmantaṁ sthitaṁ vāpi
.
bhuñjānaṁ vā guṇānvitam
.
vimūḍhā nānupaśyanti
.
paśyanti jñāna-cakṣuṣaḥ
15.11
yatanto yoginaś cainaṁ
.
paśyanty ātmany avasthitam
.
yatanto ’py akṛtātmāno
.
nainaṁ paśyanty acetasaḥ
15.12
yad āditya-gataṁ tejo
.
jagad bhāsayate ’khilam
.
yac candramasi yac cāgnau
.
tat tejo viddhi māmakam
15.13
gām āviśya ca bhūtāni
.
dhārayāmy aham ojasā
.
puṣṇāmi cauṣadhīḥ sarvāḥ
.
somo bhūtvā rasātmakaḥ
15.14
ahaṁ vaiśvānaro bhūtvā
.
prāṇināṁ deham āśritaḥ
.
prāṇāpāna-samāyuktaḥ
.
pacāmy annaṁ catur-vidham
15.15
sarvasya cāhaṁ hṛdi sanniviṣṭo
.
mattaḥ smṛtir jñānam apohanaṁ ca
.
vedaiś ca sarvair aham eva vedyo
.
vedānta-kṛd veda-vid eva cāham
15.16
dvāv imau puruṣau loke
.
kṣaraś cākṣara eva ca
.
kṣaraḥ sarvāṇi bhūtāni
.
kūṭa-stho ’kṣara ucyate
15.17
uttamaḥ puruṣas tv anyaḥ
.
paramātmety udāhṛtaḥ
.
yo loka-trayam āviśya
.
bibharty avyaya īśvaraḥ
15.18
yasmāt kṣaram atīto ’ham
.
akṣarād api cottamaḥ
.
ato ’smi loke vede ca
.
prathitaḥ puruṣottamaḥ
15.19
yo mām evam asammūḍho
.
jānāti puruṣottamam
.
sa sarva-vid bhajati māṁ
.
sarva-bhāvena bhārata
15.20
iti guhya-tamaṁ śāstram
.
idam uktaṁ mayānagha
.
etad buddhvā buddhimān syāt
.
kṛta-kṛtyaś ca bhārata
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library