Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
14 - Las tres modalidades de la naturaleza material
>>
Indice
Transliteración
Devanagari
14.1
śrī-bhagavān uvāca
.
paraṁ bhūyaḥ pravakṣyāmi
.
jñānānāṁ jñānam uttamam
.
yaj jñātvā munayaḥ sarve
.
parāṁ siddhim ito gatāḥ
14.2
idaṁ jñānam upāśritya
.
mama sādharmyam āgatāḥ
.
sarge ’pi nopajāyante
.
pralaye na vyathanti ca
14.3
mama yonir mahad brahma
.
tasmin garbhaṁ dadhāmy aham
.
sambhavaḥ sarva-bhūtānāṁ
.
tato bhavati bhārata
14.4
sarva-yoniṣu kaunteya
.
mūrtayaḥ sambhavanti yāḥ
.
tāsāṁ brahma mahad yonir
.
ahaṁ bīja-pradaḥ pitā
14.5
sattvaṁ rajas tama iti
.
guṇāḥ prakṛti-sambhavāḥ
.
nibadhnanti mahā-bāho
.
dehe dehinam avyayam
14.6
tatra sattvaṁ nirmalatvāt
.
prakāśakam anāmayam
.
sukha-saṅgena badhnāti
.
jñāna-saṅgena cānagha
14.7
rajo rāgātmakaṁ viddhi
.
tṛṣṇā-saṅga-samudbhavam
.
tan nibadhnāti kaunteya
.
karma-saṅgena dehinam
14.8
tamas tv ajñāna-jaṁ viddhi
.
mohanaṁ sarva-dehinām
.
pramādālasya-nidrābhis
.
tan nibadhnāti bhārata
14.9
sattvaṁ sukhe sañjayati
.
rajaḥ karmaṇi bhārata
.
jñānam āvṛtya tu tamaḥ
.
pramāde sañjayaty uta
14.10
rajas tamaś cābhibhūya
.
sattvaṁ bhavati bhārata
.
rajaḥ sattvaṁ tamaś caiva
.
tamaḥ sattvaṁ rajas tathā
14.11
sarva-dvāreṣu dehe ’smin
.
prakāśa upajāyate
.
jñānaṁ yadā tadā vidyād
.
vivṛddhaṁ sattvam ity uta
14.12
lobhaḥ pravṛttir ārambhaḥ
.
karmaṇām aśamaḥ spṛhā
.
rajasy etāni jāyante
.
vivṛddhe bharatarṣabha
14.13
aprakāśo ’pravṛttiś ca
.
pramādo moha eva ca
.
tamasy etāni jāyante
.
vivṛddhe kuru-nandana
14.14
yadā sattve pravṛddhe tu
.
pralayaṁ yāti deha-bhṛt
.
tadottama-vidāṁ lokān
.
amalān pratipadyate
14.15
rajasi pralayaṁ gatvā
.
karma-saṅgiṣu jāyate
.
tathā pralīnas tamasi
.
mūḍha-yoniṣu jāyate
14.16
karmaṇaḥ sukṛtasyāhuḥ
.
sāttvikaṁ nirmalaṁ phalam
.
rajasas tu phalaṁ duḥkham
.
ajñānaṁ tamasaḥ phalam
14.17
sattvāt sañjāyate jñānaṁ
.
rajaso lobha eva ca
.
pramāda-mohau tamaso
.
bhavato ’jñānam eva ca
14.18
ūrdhvaṁ gacchanti sattva-sthā
.
madhye tiṣṭhanti rājasāḥ
.
jaghanya-guṇa-vṛtti-sthā
.
adho gacchanti tāmasāḥ
14.19
nānyaṁ guṇebhyaḥ kartāraṁ
.
yadā draṣṭānupaśyati
.
guṇebhyaś ca paraṁ vetti
.
mad-bhāvaṁ so ’dhigacchati
14.20
guṇān etān atītya trīn
.
dehī deha-samudbhavān
.
janma-mṛtyu-jarā-duḥkhair
.
vimukto ’mṛtam aśnute
14.21
arjuna uvāca
.
kair liṅgais trīn guṇān etān
.
atīto bhavati prabho
.
kim-ācāraḥ kathaṁ caitāṁs
.
trīn guṇān ativartate
14.22-25
śrī-bhagavān uvāca
.
prakāśaṁ ca pravṛttiṁ ca
.
moham eva ca pāṇḍava
.
na dveṣṭi sampravṛttāni
.
na nivṛttāni kāṅkṣati
.
udāsīna-vad āsīno
.
guṇair yo na vicālyate
.
guṇā vartanta ity evaṁ
.
yo ’vatiṣṭhati neṅgate
.
sama-duḥkha-sukhaḥ sva-sthaḥ
.
sama-loṣṭāśma-kāñcanaḥ
.
tulya-priyāpriyo dhīras
.
tulya-nindātma-saṁstutiḥ
.
mānāpamānayos tulyas
.
tulyo mitrāri-pakṣayoḥ
.
sarvārambha-parityāgī
.
guṇātītaḥ sa ucyate
14.26
māṁ ca yo ’vyabhicāreṇa
.
bhakti-yogena sevate
.
sa guṇān samatītyaitān
.
brahma-bhūyāya kalpate
14.27
brahmaṇo hi pratiṣṭhāham
.
amṛtasyāvyayasya ca
.
śāśvatasya ca dharmasya
.
sukhasyaikāntikasya ca
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library