Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
13 - La naturaleza, el disfrutador y la conciencia
>>
Indice
Transliteración
Devanagari
13.1-2
arjuna uvāca
.
prakṛtiṁ puruṣaṁ caiva
.
kṣetraṁ kṣetra-jñam eva ca
.
etad veditum icchāmi
.
jñānaṁ jñeyaṁ ca keśava
.
śrī-bhagavān uvāca
.
idaṁ śarīraṁ kaunteya
.
kṣetram ity abhidhīyate
.
etad yo vetti taṁ prāhuḥ
.
kṣetra-jña iti tad-vidaḥ
13.3
kṣetra-jñaṁ cāpi māṁ viddhi
.
sarva-kṣetreṣu bhārata
.
kṣetra-kṣetrajñayor jñānaṁ
.
yat taj jñānaṁ mataṁ mama
13.4
tat kṣetraṁ yac ca yādṛk ca
.
yad-vikāri yataś ca yat
.
sa ca yo yat-prabhāvaś ca
.
tat samāsena me śṛṇu
13.5
ṛṣibhir bahudhā gītaṁ
.
chandobhir vividhaiḥ pṛthak
.
brahma-sūtra-padaiś caiva
.
hetumadbhir viniścitaiḥ
13.6-7
mahā-bhūtāny ahaṅkāro
.
buddhir avyaktam eva ca
.
indriyāṇi daśaikaṁ ca
.
pañca cendriya-gocarāḥ
.
icchā dveṣaḥ sukhaṁ duḥkhaṁ
.
saṅghātaś cetanā dhṛtiḥ
.
etat kṣetraṁ samāsena
.
sa-vikāram udāhṛtam
13.8-12
amānitvam adambhitvam
.
ahiṁsā kṣāntir ārjavam
.
ācāryopāsanaṁ śaucaṁ
.
sthairyam ātma-vinigrahaḥ
.
indriyārtheṣu vairāgyam
.
anahaṅkāra eva ca
.
janma-mṛtyu-jarā-vyādhi-
.
duḥkha-doṣānudarśanam
.
asaktir anabhiṣvaṅgaḥ
.
putra-dāra-gṛhādiṣu
.
nityaṁ ca sama-cittatvam
.
iṣṭāniṣṭopapattiṣu
.
mayi cānanya-yogena
.
bhaktir avyabhicāriṇī
.
vivikta-deśa-sevitvam
.
aratir jana-saṁsadi
.
adhyātma-jñāna-nityatvaṁ
.
tattva-jñānārtha-darśanam
.
etaj jñānam iti proktam
.
ajñānaṁ yad ato ’nyathā
13.13
jñeyaṁ yat tat pravakṣyāmi
.
yaj jñātvāmṛtam aśnute
.
anādi mat-paraṁ brahma
.
na sat tan nāsad ucyate
13.14
sarvataḥ pāṇi-pādaṁ tat
.
sarvato ’kṣi-śiro-mukham
.
sarvataḥ śrutimal loke
.
sarvam āvṛtya tiṣṭhati
13.15
sarvendriya-guṇābhāsaṁ
.
sarvendriya-vivarjitam
.
asaktaṁ sarva-bhṛc caiva
.
nirguṇaṁ guṇa-bhoktṛ ca
13.16
bahir antaś ca bhūtānām
.
acaraṁ caram eva ca
.
sūkṣmatvāt tad avijñeyaṁ
.
dūra-sthaṁ cāntike ca tat
13.17
avibhaktaṁ ca bhūteṣu
.
vibhaktam iva ca sthitam
.
bhūta-bhartṛ ca taj jñeyaṁ
.
grasiṣṇu prabhaviṣṇu ca
13.18
jyotiṣām api taj jyotis
.
tamasaḥ param ucyate
.
jñānaṁ jñeyaṁ jñāna-gamyaṁ
.
hṛdi sarvasya viṣṭhitam
13.19
iti kṣetraṁ tathā jñānaṁ
.
jñeyaṁ coktaṁ samāsataḥ
.
mad-bhakta etad vijñāya
.
mad-bhāvāyopapadyate
13.20
prakṛtiṁ puruṣaṁ caiva
.
viddhy anādī ubhāv api
.
vikārāṁś ca guṇāṁś caiva
.
viddhi prakṛti-sambhavān
13.21
kārya-kāraṇa-kartṛtve
.
hetuḥ prakṛtir ucyate
.
puruṣaḥ sukha-duḥkhānāṁ
.
bhoktṛtve hetur ucyate
13.22
puruṣaḥ prakṛti-stho hi
.
bhuṅkte prakṛti-jān guṇān
.
kāraṇaṁ guṇa-saṅgo ’sya
.
sad-asad-yoni-janmasu
13.23
upadraṣṭānumantā ca
.
bhartā bhoktā maheśvaraḥ
.
paramātmeti cāpy ukto
.
dehe ’smin puruṣaḥ paraḥ
13.24
ya evaṁ vetti puruṣaṁ
.
prakṛtiṁ ca guṇaiḥ saha
.
sarvathā vartamāno ’pi
.
na sa bhūyo ’bhijāyate
13.25
dhyānenātmani paśyanti
.
kecid ātmānam ātmanā
.
anye sāṅkhyena yogena
.
karma-yogena cāpare
13.26
anye tv evam ajānantaḥ
.
śrutvānyebhya upāsate
.
te ’pi cātitaranty eva
.
mṛtyuṁ śruti-parāyaṇāḥ
13.27
yāvat sañjāyate kiñcit
.
sattvaṁ sthāvara-jaṅgamam
.
kṣetra-kṣetrajña-saṁyogāt
.
tad viddhi bharatarṣabha
13.28
samaṁ sarveṣu bhūteṣu
.
tiṣṭhantaṁ parameśvaram
.
vinaśyatsv avinaśyantaṁ
.
yaḥ paśyati sa paśyati
13.29
samaṁ paśyan hi sarvatra
.
samavasthitam īśvaram
.
na hinasty ātmanātmānaṁ
.
tato yāti parāṁ gatim
13.30
prakṛtyaiva ca karmāṇi
.
kriyamāṇāni sarvaśaḥ
.
yaḥ paśyati tathātmānam
.
akartāraṁ sa paśyati
13.31
yadā bhūta-pṛthag-bhāvam
.
eka-stham anupaśyati
.
tata eva ca vistāraṁ
.
brahma sampadyate tadā
13.32
anāditvān nirguṇatvāt
.
paramātmāyam avyayaḥ
.
śarīra-stho ’pi kaunteya
.
na karoti na lipyate
13.33
yathā sarva-gataṁ saukṣmyād
.
ākāśaṁ nopalipyate
.
sarvatrāvasthito dehe
.
tathātmā nopalipyate
13.34
yathā prakāśayaty ekaḥ
.
kṛtsnaṁ lokam imaṁ raviḥ
.
kṣetraṁ kṣetrī tathā kṛtsnaṁ
.
prakāśayati bhārata
13.35
kṣetra-kṣetrajñayor evam
.
antaraṁ jñāna-cakṣuṣā
.
bhūta-prakṛti-mokṣaṁ ca
.
ye vidur yānti te param
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library