El Bhagavad-gītā Tal y como es << 11 - La Forma Universal>><< VERSO 40 >>
नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः
namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ
PALABRA POR PALABRA
namaḥ ; purastāt ; atha ; pṛṣṭhataḥ ; te ; namaḥ astu ; te ; sarvataḥ ; eva ; sarva ; ananta-vīrya ; amita-vikramaḥ ; tvam ; sarvam ; samāpnoṣi ; tataḥ ; asi ; sarvaḥ ;
TRADUCCION
 | ¡Reverencias a Tí por delante, por detrás y por todos lados! ¡Oh poder infinito, Tú eres el amo de fuerza ilimitada!, ¡Tú eres omnipenetrante y por lo tanto, Tú lo eres todo!
|
| |