El Bhagavad-gītā Tal y como es << 11 - La Forma Universal>><< VERSO 29 >>
यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः
yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddha-vegāḥ tathaiva nāśāya viśanti lokās tavāpi vaktrāṇi samṛddha-vegāḥ
PALABRA POR PALABRA
yathā ; pradīptam ; jvalanam ; pataṅgāḥ ; viśanti ; nāśāya ; samṛddha ; vegāḥ ; tathā eva ; nāśāya ; viśanti ; lokāḥ ; tava ; api ; vaktrāṇi ; samṛddha-vegāḥ ;
TRADUCCION
 | Veo a toda la gente precipitándose a toda velocidad dentro de Tus bocas, tal como polillas que se arrojan a un fuego llameante.
|
| |