Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
10 - La opulencia del Absoluto
>>
Indice
Transliteración
Devanagari
10.1
श्रीभगवानुवाच
.
भूय एव महाबाहो शृणु मे परमं वच: ।
.
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
10.2
न मे विदु: सुरगणा: प्रभवं न महर्षय: ।
.
अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
10.3
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
.
असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
10.4-5
बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: ।
.
सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥
.
अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: ।
.
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
10.6
महर्षय: सप्त पूर्वे चत्वारो मनवस्तथा ।
.
मद्भावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥
10.7
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: ।
.
सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥
10.8
अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।
.
इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥
10.9
मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम् ।
.
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
10.10
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
.
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
10.11
तेषामेवानुकम्पार्थमहमज्ञानजं तम: ।
.
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
10.12-13
अर्जुन उवाच
.
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
.
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
.
आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा ।
.
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥
10.14
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
.
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: ॥ १४ ॥
10.15
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
.
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
10.16
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: ।
.
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
.
कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन
.
केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया
10.18
विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन
.
भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम
10.19
शरीभगवान उवाच
.
हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः
.
पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे
10.20
अहम आत्मा गुडाकेश सर्वभूताशयस्थितः
.
अहम आदिश च मध्यं च भूतानाम अन्त एव च
10.21
आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान
.
मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी
10.22
वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः
.
इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना
10.23
रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम
.
वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम
10.24
पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम
.
सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः
10.25
महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम
.
यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः
10.26
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
.
गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः
10.27
उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम
.
ऐरावतं गजेन्द्राणां नराणां च नराधिपम
10.28
आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक
.
परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः
10.29
अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम
.
पितॄणाम अर्यमा चास्मि यमः संयमताम अहम
10.30
परह्लादश चास्मि दैत्यानां कालः कलयताम अहम
.
मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम
10.31
पवनः पवताम अस्मि रामः शस्त्रभृताम अहम
.
झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी
10.32
सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन
.
अध्यात्मविद्या विद्यानां वादः परवदताम अहम
10.33
अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च
.
अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः
10.34
मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम
.
कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा
10.35
बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम
.
मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः
10.36
दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम
.
जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम
10.37
वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः
.
मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः
10.38
दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम
.
मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम
10.39
यच चापि सर्वभूतानां बीजं तद अहम अर्जुन
.
न तद अस्ति विना यत सयान मया भूतं चराचरम
10.40
नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप
.
एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया
10.41
यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा
.
तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम
10.42
अथ वा बहुनैतेन किं जञातेन तवार्जुन
.
विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library