Biblioteca
Inicio
Śrīla Prabhupāda
ISKCON
Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Autores
Libros
Básicos
Referenciales
Ensayos
Narrativos de los Ācaryas
Filosóficos de los Ācaryas
De Śrīla Prabhupāda
Los Grandes Clásicos
Sobre Śrīla Prabhupāda
Narrativos de discípulos de Prabhupāda
Filosóficos de discípulos de Prabhupāda
De la segunda generación
Publicaciones periódicas
Toda la biblioteca
Sitios
Templo Virtual de ISKCON
Istagosthi Virtual
Calendario Vaiṣṇava
Kṛṣṇa West
El Bhagavad-gītā - Tal y como es
<<
1 - Observando los ejércitos en el campo de batalla de Kurukṣetra
>>
Indice
Transliteración
Devanagari
1.1
धृतराष्ट्र उवाच
.
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: ।
.
मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
1.2
सञ्जय उवाच
.
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
.
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
1.3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
.
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
1.4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
.
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
1.5
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
.
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
1.6
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
.
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
1.7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
.
नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७ ॥
1.8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
.
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
1.9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
.
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
1.10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
.
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
1.11
अयनेषु च सर्वेषु यथाभागवमस्थिताः ।
.
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
1.12
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
.
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
1.13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
.
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
1.14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
.
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
1.15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
.
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
1.16-18
अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः
.
नकुलः सहदेवश च सुघॊषमणिपुष्पकौ
.
काश्यश च परमेष्वासः शिखण्डी च महारथः
.
धृष्टद्युम्नॊ विराटश च सात्यकिश चापराजितः
.
दरुपदॊ दरौपदेयाश च सर्वशः पृथिवीपते
.
सौभद्रश च महाबाहुः शङ्खान दध्मुः पृथक पृथक
1.19
स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत
.
नभश च पृथिवीं चैव तुमुलॊ वयनुनादयन
1.20
अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः
.
परवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः
.
हृषीकेशं तदा वाक्यम इदम आह महीपते
1.21-22
अर्जुन उवाच
.
सेनयॊर उभयॊर मध्ये रथं सथापय मे ऽचयुत
.
यावद एतान निरीक्षे ऽहं यॊद्धुकामान अवस्थितान
.
कैर मया सह यॊद्धव्यम अस्मिन रणसमुद्यमे
1.23
यॊत्स्यमानान अवेक्षे ऽहं य एते ऽतर समागताः
.
धार्तराष्ट्रस्य दुर्बुद्धेर युद्धे परियचिकीर्षवः
1.24
संजय उवाच
.
एवम उक्तॊ हृषीकेशॊ गुडाकेशेन भारत
.
सेनयॊर उभयॊर मध्ये सथापयित्वा रथॊत्तमम
1.25
भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षिताम
.
उवाच पार्थ पश्यैतान समवेतान कुरून इति
1.26
तत्रापश्यत सथितान पार्थः पितॄन अथ पितामहान
.
आचार्यान मातुलान भरातॄन पुत्रान पौत्रान सखींस तथा
.
शवशुरान सुहृदश चैव सेनयॊर उभयॊर अपि
1.27
तान समीक्ष्य स कौन्तेयः सर्वान बन्धून अवस्थितान
.
कृपया परयाविष्टॊ विषीदन्न इदम अब्रवीत
1.28
अर्जुन उवाच
.
दृष्ट्वेमं सवजनं कृष्ण युयुत्सुं समुपस्थितम
.
सीदन्ति मम गात्राणि मुखं च परिशुष्यति
1.29
वेपथुश च शरीरे मे रॊमहर्षश च जायते
.
गाण्डीवं सरंसते हस्तात तवक चैव परिदह्यते
1.30
न च शक्नॊम्य अवस्थातुं भरमतीव च मे मनः
.
निमित्तानि च पश्यामि विपरीतानि केशव
1.31
न च शरेयॊ ऽनुपश्यामि हत्वा सवजनम आहवे
.
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
1.32-35
किं नॊ राज्येन गॊविन्द किं भॊगैर जीवितेन वा
.
येषाम अर्थे काङ्क्षितं नॊ राज्यं भॊगाः सुखानि च
.
त इमे ऽवस्थिता युद्धे पराणांस तयक्त्वा धनानि च
.
आचार्याः पितरः पुत्रास तथैव च पितामहाः
.
मातुलाः शवशुराः पौत्राः शयालाः संबन्धिनस तथा
.
एतान न हन्तुम इच्छामि घनतॊ ऽपि मधुसूदन
.
अपि तरैलॊक्यराज्यस्य हेतॊः किं नु महीकृते
.
निहत्य धार्तराष्ट्रान नः का परीतिः सयाज जनार्दन
1.36
पापम एवाश्रयेद अस्मान हत्वैतान आततायिनः
.
तस्मान नार्हा वयं हन्तुं धार्तराष्ट्रान सवबान्धवान
.
सवजनं हि कथं हत्वा सुखिनः सयाम माधव
1.37-38
यद्य अप्य एते न पश्यन्ति लॊभॊपहतचेतसः
.
कुलक्षयकृतं दॊषं मित्रद्रॊहे च पातकम
.
कथं न जञेयम अस्माभिः पापाद अस्मान निवर्तितुम
.
कुलक्षयकृतं दॊषं परपश्यद्भिर जनार्दन
1.39
कुलक्षये परणश्यन्ति कुलधर्माः सनातनाः
.
धर्मे नष्टे कुलं कृत्स्नम अधर्मॊ ऽभिभवत्य उत
1.40
अधर्माभिभवात कृष्ण परदुष्यन्ति कुलस्त्रियः
.
सत्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः
1.41
संकरॊ नरकायैव कुलघ्नानां कुलस्य च
.
पतन्ति पितरॊ हय एषां लुप्तपिण्डॊदकक्रियाः
1.42
दॊषैर एतैः कुलघ्नानां वर्णसंकरकारकैः
.
उत्साद्यन्ते जातिधर्माः कुलधर्माश च शाश्वताः
1.43
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
.
नरके नियतं वासॊ भवतीत्य अनुशुश्रुम
1.44
अहॊ बत महत पापं कर्तुं वयवसिता वयम
.
यद राज्यसुखलॊभेन हन्तुं सवजनम उद्यताः
1.45
यदि माम अप्रतीकारम अशस्त्रं शस्त्रपाणयः
.
धार्तराष्ट्रा रणे हन्युस तन मे कषेमतरं भवेत
1.46
संजय उवाच
.
एवम उक्त्वार्जुनः संख्ये रथॊपस्थ उपाविशत
.
विसृज्य सशरं चापं शॊकसंविग्नमानसः
<< Capítulo anterior
|
Siguiente capítulo >>
Otros idiomas:
Pares de idiomas:
Obtener libro:
Copyright:
Ayuda:
Dona al Bhaktivedanta Library